सृष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृष्टम्, त्रि, (सृज् + क्तः ।) निर्म्मितम् । युक्तम् । निश्चितम् । बहुलम् । इति मेदिनी ॥ भूषितम् । इत्यजयः ॥ त्यक्तम् । (यथा, रामायणे । २ । ३५ । १५ । “महाब्रह्मर्षिसृष्टा वा ज्वलन्तो भीमदर्शनाः । धिक्वाग्दण्डा न हिंसन्ति रामप्रव्राजने स्थिताम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृष्ट¦ त्रि॰ सृज--क्त।

१ निर्मिते

२ युक्ते

३ निश्चिते

४ बहुलेमेदि॰।

५ भूषिते अजयः।

६ त्यक्ते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Created, made.
2. Much, many.
3. Ascertained.
4. Joined, attached, connected.
5. Ornamented, adorned.
6. Left, abandoned.
7. Poured out. E. सृज् to create, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृष्ट [sṛṣṭa], p. p. [सृज्-क्त]

Created, produced.

Poured out, emitted.

Let loose.

Left, abandoned.

Dismissed, sent away.

Ascertained, determined.

Connected, joined.

Much, abundant, numerous.

Ornamented; see सृज्. -Comp. -मारुत a.

causing the discharge of wind.

removing flatulence. -मूत्र- पुरीष a. promoting evacuation from the bladder and intestine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृष्ट mfn. let go , discharged , thrown etc.

सृष्ट mfn. given up , abandoned (in अ-सृ) Das3.

सृष्ट mfn. brought forth produced , created AV. etc.

सृष्ट mfn. provided or filled or covered with( instr. or comp. ) MBh. R.

सृष्ट mfn. engrossed by , intent upon( instr. ) MBh.

सृष्ट mfn. firmly resolved upon( loc. or dat. ) Gaut.

सृष्ट mfn. ornamented , adorned L.

सृष्ट mfn. abundant , much , many L.

सृष्ट mfn. ascertained W.

सृष्ट etc. See. col. 2.

"https://sa.wiktionary.org/w/index.php?title=सृष्ट&oldid=245646" इत्यस्माद् प्रतिप्राप्तम्