सेवन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेवनम्, क्ली, (सिव तन्तुसन्ताने + ल्युट् ।) सूच्या- दिना वस्त्रादिसीवनम् । सेलाइ इति सेयासी इति च भाषा । तत्पर्य्यायः । सीवनम् २ सूतिः ३ । इत्यमरः । ३ । २ । ५ ॥ ऊतिः ४ व्यूतिः ५ । इति शब्दरत्नावली ॥ (यथा, सुश्रुते । १ । ८ । “सूच्यः सेवने । इत्यष्टविधे कर्म्मण्युपयोगः शस्त्राणां व्याख्यातः ॥” * ॥ सेवृ सेवने + ल्युट् ।) उपास्तिः । उपासना । इति मेदिनी ॥ (यथा, भागवते । ४ । १९ । १६ । “तमन्वीयुर्भागवता ये च तत्सेवनोत्सुकाः ॥” आथयः । यथा, भागवते । ७ । १२ । २० । “सत्यानृतञ्च बाणिज्यं श्ववृत्तिर्नीचसेवनम् । वर्ज्जयेत् तां मदा विप्रो राजन्यश्च जुगुप्सिताम् ॥” उपभोगः । यथा, मनुः । ११ । १७९ । “यत् करोत्येकरात्रेण वृषलीसेवनात् द्विजः । तद्भ क्ष्यभुग्जपन्नित्यं त्रिभिर्व्वर्षैर्व्यपोहति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेवन नपुं।

सूचीक्रिया

समानार्थक:सेवन,सीवन,स्यूति

3।2।5।2।1

पर्याप्तिः स्यात्परित्राणं हस्तधारणमित्यपि। सेवनं सीवनं स्यूतिर्विदरः स्फुटनं भिदा॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेवन¦ न॰ सिव--सेन--वा ल्युट्।

१ सूच्यादिना वस्त्रादेर्योजनेअमरः।

२ आश्रयणे

३ उपभोगे

४ बन्धने

५ पूजने

६ भजनेच मेदि॰। सीव्यतेऽनया ल्युट्।

७ सूच्यां स्त्री ङीप्हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेवन¦ n. (-नं)
1. Sewing, darning, stitching.
2. A sack.
3. Service, worship.
4. Using, practising, following, being addicted to, or fond of.
5. Enjoying sexually. f. (-नी)
1. A needle.
2. (In anatomy,) A peculiar union of parts, of which seven instances occur in the body: viz:--the five sutures of the cranium, the frenum of the tongue, and that of the glans penis.
3. A seam. E. षिव् to sew, or षेव् to serve, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेवनम् [sēvanam], [सिव्-सेव्-ल्युट्]

The act of serving, service, attendance upon, worship; पात्रीकृतात्मा गुरुसेवनेन R.18.3; Pt.1.11.

Following, practising, employing; इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च । पापान् संयान्ति संसारानवद्वांसो नराधमाः ॥ Ms.12.52.

Using, enjoying.

Enjoying carnally; यत् करोत्येकंरात्रेण वृषलीसेवनाद् द्विजः Ms.11.178.

Devotion to, fondness for.

Frequenting, dwelling in.

Binding, fastening.

Sewing, stitching.

A sack.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेवन See. 2. सेव्s.v.

सेवन n. (for 2. See. col. 2) the act of frequenting or visiting or dwelling in or resorting to( comp. ) Ka1v. Pan5cat. BhP.

सेवन n. waiting upon , attendance , service Mn. MBh. etc.

सेवन n. honouring , reverence , worship , adoration (also f( आ). ) Ka1v. VarBr2S. etc.

सेवन n. sexual enjoyment , intercourse with( comp. ) Mn. xi , 178

सेवन n. devotion or addiction to , fondness for , indulgence in , practise or employment of( gen. or comp. ) Mn. R. etc.

सेवन n. (for 1. See. col. 1) the act of sewing , darning , stitching Sus3r. Vop. A1pS3r. Sch.

सेवन n. a sack L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेवन न
करने वाला, हि.श्रौ.सू. 26.1.58; आप.ध.सू. 1 (1) 2.25 (ब्रह्मचारिन्)।

"https://sa.wiktionary.org/w/index.php?title=सेवन&oldid=480990" इत्यस्माद् प्रतिप्राप्तम्