सौदास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौदासः, पुं, इक्ष्वाकुवंशीयः अयोध्याधिपतिः । अस्य नामान्तरम् । कल्माषपादः १ मित्र- सहः २ । इति पुराणम् ॥ (यथा, महा- भारते । १ । १२२ । २१ । “सौदासेन च रम्भोरु नियुक्ता पुत्त्रजन्मनि । मदयन्ती जगामर्षिं वशिष्ठमिति नः श्रुतम् ॥” अस्य विशेषविवरणन्तु कल्माषपादशब्दे द्रष्ट- व्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौदास¦ पु॰ सूर्य्यवंश्ये कल्माषपादे नृपतौ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौदास m. (fr. सु-दास्and सु-दास)N. of various kings ( esp. of a son of king सु-दास, of the solar race , descendant of इक्ष्वाकुand सगरin the thirteenth generation , and also called मित्र- सहand कल्माष-पाद) TS. MBh. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--also called Mitrasaha and कल्माषान्घ्रि; (कल्माषपाद-वा। प्।) son of सुदास; wife of मदयन्ती, [page३-702+ २९] became a राक्षस through वसिष्ठ's curse. Once as he was hunting, he killed a demon. The latter's brother wanted to wreak vengeance on the king and in the guise of a cook, served human flesh to वसिष्ठ. The sage knew this and cursed him to be a demon for १२ years. The king wanted to curse the sage in return but was stopped by his wife. The consecrated waters fell on his feet and blackened them. Wandering in the forest, he saw a Brahman couple engaged in amorous sports. As a demon he seized the Brahman and ate his flesh despite the lady's protest. She cursed the demon to meet with death in the sexual act and joined her husband on his funeral pyre: after १२ years he returned and longed for union with his queen. She refused remembering the curse of the Brahmana lady. So he appointed वसिष्ठ to beget a son on his queen. As the child was seven years in pregnancy, वसिष्ठ hit her stomach with a stone and the child was born. This was अश्मक. भा. IX. 9. १८-39; वा. 1. १७५; ८८. १७६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAUDĀSA : A King of the Ikṣvāku dynasty. He was known by the name Kalmāṣapāda also. (For details see under Kalmāṣapāda).


_______________________________
*1st word in right half of page 710 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saudāsa in the plural designates the ‘descendants of Sudās,’ who are referred to in the Jaiminīya Brāhmaṇa[१] as having cast Śakti, the son of Vasiṣṭha, into the fire. Other texts[२] relate that Vasiṣṭha, his son being slain, desired to avenge himself on the Saudāsas, and eventually succeeded. Geldner[३] sees a reference to the story in the Rigveda,[४] but without cause.

  1. ii. 390 (Journal of the American Oriental Society, 18, 47). The story must have appeared in the Śāṭyāyanaka also. Cf. Geldner, Vedische Studien, 2, 159, n. 3.
  2. Taittirīya Saṃhitā, vii. 4, 7, 1;
    Kauṣītaki Brāhmaṇa, iv. 8;
    Pañcaviṃśa Brāhmaṇa, iv. 7, 3. See also Caland, Über das rituelle Sūtra des Baudhāyana, 20.
  3. Loc. cit.
  4. iii. 53, 22.
"https://sa.wiktionary.org/w/index.php?title=सौदास&oldid=475015" इत्यस्माद् प्रतिप्राप्तम्