सौन्दर्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौन्दर्यम् [saundaryam], [सुन्दरस्य भावः ष्यञ्] Beauty, loveliness, gracefulness, elegance; सुधासौन्दर्यं ते सलिलमशिवं नः शमयतु G. L.1; सौन्दर्यसारसमुदायनिकेतनं वा Māl.1.21; Ku.1. 49;5.41.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौन्दर्य n. (fr. सुन्दर)beauty , loveliness , gracefulness , elegance Ka1v. Katha1s. etc.

सौन्दर्य n. noble conduct , generosity R.

"https://sa.wiktionary.org/w/index.php?title=सौन्दर्य&oldid=249160" इत्यस्माद् प्रतिप्राप्तम्