सौभाग्यवत्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]शब्दसागरः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सौभाग्यवत्¦ mfn. (-वान्-वती-वत्) Auspicious, fortunate. E. सौभाम्य, मतुप् aff.
Apte
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सौभाग्यवत् [saubhāgyavat], a. Foutunate, auspicious. -ती A married woman whose husband is alive, a married unwidowed woman.
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सौभाग्यवत्/ सौभाग्य--वत् mfn. endowed with beauty Sa1y.
सौभाग्यवत्/ सौभाग्य--वत् mfn. possessing good fortune , auspicious , fortunate W.