स्तनन्धय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तनन्धयः, पुं, स्त्री, (स्तनं धयति पिबतीति स्तन + धेट् पाने + “नासिकास्तनयोर्ध्माधेटोः ।” ३ । २ । २९ । इति खश् । अरुर्द्विषदिति मुम् । अतिशिशुः । तत्पर्य्यायः । उत्तानशयः २ उत्ता- नशया ३ डिम्भः ४ डिम्भा ५ स्तनपः ६ स्तनपा ७ स्तनन्धयी ८ स्तनन्धया ९ । इत्यमरभरतौ ॥ (यथा, रघः । १४ । ७८ । “पयोधरैराश्रमबालवृक्षकान् संवर्द्धयन्ती स्वबलानुरूपैः । असंशयं प्राक् तनयोपपत्तेः स्तनन्धयप्रीतिमवाप्स्यसि त्वम् ॥”) स्तनन्धया, स्त्री, (स्तनन्धय + टाप् ।) अति- बालिका । इत्यमरटीकायां भरतः । २ । ६ । ४१ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तनन्धय¦ पुं स्त्री॰ स्तनं धयति धे--खश मुम् च। अतिशिशोवेटष्टित्त्वात् स्त्रियां ङीप्।

"https://sa.wiktionary.org/w/index.php?title=स्तनन्धय&oldid=251212" इत्यस्माद् प्रतिप्राप्तम्