स्थूणा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थूणा, स्त्री, (तिष्ठतीति । स्था + “रास्नासास्ना- स्थूणाबीणाः ।” उणा० ३ । १५ । इति नप्रत्य- येन साधुः ।) गृहस्तम्भः । खु~टी इति भाषा ॥ (यथा, साहित्यदर्पणे । ३ । १७२ । “वृद्वोऽन्धः पतिरेष मञ्चकगतः स्थूणावशेषं गृहं कालोऽभ्यर्णजलागमः कुशलिनी वत्सस्य वार्त्तापि नो । यत्नात् सञ्चिततैलबिन्दुघटिका भग्नेति पर्य्या- कुला दृष्ट्वा गर्भभरालसां निजबधूं श्वश्रूश्चिरं रोदिति ॥”) शूर्म्मो । लौहप्रतिमा । इत्यमरः । ३ । ३ । ५० ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थूणा स्त्री।

लोहप्रतिमा

समानार्थक:सूर्मी,स्थूणा,अयःप्रतिमा

2।10।35।1।2

सूर्मी स्थूणायःप्रतिमा शिल्पं कर्म कलादिकम्. प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया॥

अवयव : लोहः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

स्थूणा स्त्री।

स्तम्भः

समानार्थक:स्थूणा,स्तम्भ

3।3।51।1।1

त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः। तृष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

स्थूणा स्त्री।

वेश्मा

समानार्थक:स्थूणा,वसति

3।3।51।1।1

त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः। तृष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थूणा¦ स्त्री स्था--नक् ऊदन्तादेशः पृषो॰। (खुं दी)

१ मृहस्तम्भे
“स्थूणावशेषं गृहम्” साहि॰

२ लौहप्रतिमायाञ्च अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थूणा¦ f. (-णा)
1. The post or pillar of a house.
2. Any post or pillar.
3. An iron image, a statue.
4. An anvil.
5. A disease. E. ष्ठा to stay or stand, नक् Una4di aff., deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थूणा [sthūṇā], [स्था-नक् उदन्तादेशः पृषो˚ Tv.] स्थूणायसि स्मृता प्रतिमायां गृहस्तम्भे' इति विश्वः

The post or pillar of a house.

A post or pillar in general; स्थूणानिखननन्या- येन S. B.; किमर्थमाक्षेपः । दार्ढ्यार्थः । स्थूणानिखननवत् ŚB. on MS.7.2.1.

An iron image or statue; छिन्नस्थूणं वृषं दृष्ट्वा विलापं च गवां भृशम् Mb.12.265.2.

An anvil.

Comp. कर्णः a kind of military array.

a form of Rudra (named also शङ्कुकर्ण); स्थूणाकर्णमथो जालं शर- वर्षमथोल्बणम् Mb.3.167.33. -निखननन्याय see Appendix.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थूणा f. See. next

स्थूणा f. the post or pillar or beam of a house , any post or stake or pillar or column RV. etc.

स्थूणा f. the trunk or stump of a tree Ka1m.

स्थूणा f. an iron statue L.

स्थूणा f. an anvil= शूर्मिor सूर्मिL.

स्थूणा f. (prob.)= रज्जु, a rope , cord Hcat.

स्थूणा f. a kind of disease L. [ cf. Gk. ?]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sthūṇā in the Rigveda[१] and later[२] denotes the ‘pillar’ or ‘post’ of a house.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थूणा स्त्री.
सदस् के बाँस का खम्बा, आप.श्रौ.सू. 11.1०.5; हविराधान के पूर्व की ओर उन्मुख काष्ठ-ग्रन्थियों से युक्त, बौ.श्रौ.सू. 6.25 = शङ्कु (वाज. का), ला.श्रौ.सू. 5.12.9।

  1. i. 59, 1;
    v. 45, 2;
    62, 7;
    viii. 17, 14;
    x. 18, 13 (of the grave).
  2. Av. iii. 12, 6 (of the Vaṃśa, ‘beam,’ being placed on the pillar);
    xiv. 1, 63;
    Śatapatha Brāhmaṇa, xiv. 1, 3, 7;
    3, 1, 22, etc.;
    sthūṇā-rāja, ‘main pillar,’ iii. 1, 1, 11;
    5, 1, 1.

    Cf. Zimmer, Altindisches Leben, 153.
"https://sa.wiktionary.org/w/index.php?title=स्थूणा&oldid=505855" इत्यस्माद् प्रतिप्राप्तम्