स्थूरि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थूरि mfn. drawn by one animal RV. Br.

स्थूरि n. a waggon drawn by one animal TBr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sthūri has in the Rigveda[१] and later[२] the sense of ‘drawn by one animal’ instead of the usual two (see Ratha), and always with an implication of inferiority.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थूरि पु.
एक घोड़े द्वारा खींचा जाने वाला रथ, मा.श्रौ.सू. 9.3.2.3 (ब्रह्माणम् आनयन्ति); साद्यस्क्र याग में प्रयुक्त।

  1. x. 131, 3.
  2. Taittirīya Brāhmaṇa, i. 8, 2, 4;
    iii. 8, 21, 3;
    Pañcaviṃśa Brāhmaṇa, xvi. 13, 12;
    xviii. 9, 7;
    Aitareya Brāhmaṇa, v. 30, 6;
    Satapatha Brāhmaṇa, xiii. 3, 3, 9, etc.
"https://sa.wiktionary.org/w/index.php?title=स्थूरि&oldid=505856" इत्यस्माद् प्रतिप्राप्तम्