स्नेही

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नेही, [न्] पुं, (स्नेहोऽस्यास्तीति । इनिः ।) वयस्यः । इति त्रिकाण्डशेषः ॥ चित्रकरः । इति केचित् ॥ स्नेहयुक्ते, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=स्नेही&oldid=505878" इत्यस्माद् प्रतिप्राप्तम्