स्पष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पष्टम्, त्रि, स्पश्यते स्मेति । स्पश + णिच् + क्तः । “वा दान्तशान्तेति ।” ७ । २ । २७ । इति साधुः ।) व्यक्तम् । तत्पर्य्यायः । स्फुटम् २ प्रव्यक्तम् ३ उल्वणम् ४ । इत्यमरः । ७ । १ । ८१ ॥ उद्रिक्तम् ५ प्रकटम् ६ । इति जटाधरः ॥ (यथा, श्रीमद्भागवते । ४ । १५ । २२ । “भोः सूत हे मागध सौम्य वन्दिन् लोकेऽधुना स्पष्टगुणस्य मे स्यात् । किमाश्रयो मे स्तव एष योज्यतां मा मय्यभूवन् वितथा गिरो वः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पष्ट वि।

स्पष्टम्

समानार्थक:स्पष्ट,स्फुट,प्रव्यक्त,उल्बण

3।1।81।2।3

अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः। मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पष्ट¦ त्रि॰ स्पश--क्त नि॰ इडभावः।

१ व्यक्ते

२ स्फुटे अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Evident, manifest, apparent.
2. Clear, easy, intelligible.
3. True, real. E. स्पश् to make clear, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पष्ट [spaṣṭa], a. [स्पश्-क्त नि˚ इडभावः]

Distinctly visible, evident, cleary perceived, clear, plain, manifest; स्पष्टे जाते प्रत्यूषे K. 'when it was broad day-break'; स्पष्टाकृतिः R.18.3; स्पष्टार्थः &c.

Real, true.

Full-blown. expanded.

One who sees clearly. -ष्टम् ind.

Clearly, distinctly, plainly.

Openly, boldly. (स्पष्टीकृ means 'to make clear or distinct', explain, elucidate.)-Comp. -अक्षर a. distinctly spoken. -अर्थ a. intelligible, clear. -गर्भा a woman who shows evident signs of pregnancy. -प्रतिपत्तिः f. distinct notion, clear perception. -भाषिन्, -वक्तृ a. plain-spoken, outspoken, candid.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पष्ट mfn. clearly perceived or discerned , distinctly visible , distinct , clear , evident , plain , intelligible TS. etc.

स्पष्ट mfn. straight ( opp. to " crooked ") VarBr2S. Katha1s.

स्पष्ट mfn. real , true , correct Gan2it. Gol.

स्पष्ट mfn. one who sees clearly MW.

स्पष्ट mfn. straight out , openly , boldly Amar. S3ukas.

स्पष्ट mfn. (for 1. See. col. 2) bound , fettered etc. Pa1n2. 7-2 , 27.

"https://sa.wiktionary.org/w/index.php?title=स्पष्ट&oldid=256457" इत्यस्माद् प्रतिप्राप्तम्