स्फोटिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फोटिका, स्त्री, (स्फुटतीति । स्फुट + ण्वुल् । टापि अत इत्वम् ।) हापुत्त्रिका । इति त्रिकाण्डशेषः ॥ ग्रन्थान्तरे फोटिका इति पाठः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फोटिका¦ स्त्री स्फुट--ण्वुल् टपि अत इत्त्वम्। हापुत्रिकायां त्रिका॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फोटिका [sphōṭikā], A kind of bird.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फोटिका f. id. Sus3r.

स्फोटिका f. a kind of bird L.

स्फोटिका See. स्फोटकabove.

"https://sa.wiktionary.org/w/index.php?title=स्फोटिका&oldid=257547" इत्यस्माद् प्रतिप्राप्तम्