स्मत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मत् ind. (prob. connected with prec. ; accord. to Sa1y. = सुमत्See. )together , at the same time , at once (is a prep. with instr. = " together or along with " ; often in comp. = " having " , " possessing " , " provided with ") RV.

"https://sa.wiktionary.org/w/index.php?title=स्मत्&oldid=257606" इत्यस्माद् प्रतिप्राप्तम्