स्मृ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मृ, स्मृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-अनिट् ।) स्मरति । स्मृतिर्ज्ञानविशेषः । तथा च । “सम्बिद्भगवती द्वेधा स्मृत्यनुभवभेदिका ॥” इति तार्किकाः ॥ तेन ञौ अञ्यन्तकर्त्तुः कर्म्मत्वम् । गुरुः शिष्यं शास्त्रं स्मारयति । इति दुर्गादासः ॥

स्मृ, म औत्क्ये । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सक० इति केचित्-अनिट् ।) म, स्मरयति । उत्कः उत्कण्ठितः तस्य भावः औक्यमुत्कण्ठा । आध्याने इति प्राञ्चः । आ समन्तात् ध्यानमाध्यानं इति कश्चित् । उत्- कण्ठिका इति काशिकावृत्तिवोपदेवौ । उत्- कण्टापूर्ब्बकं स्मरणमिति वृद्धाः । मुहुरनुस्मर- यन्तमनुक्षपं त्रिपुरदाहमिति किराते । इति दुर्गादासः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मृ¦ r. 1st cl. (स्मरति)
1. To remember, to recollect, to call to mind.
2. To remember with regret, to miss, (with a genitive.)
3. To record in a Smriti.
4. To recite mentally the name of a deity. r. 5th cl. (स्मृणोति)
1. To please or delight.
2. To guard, to protect, to cherish.
3. To breathe or live. With वि prefixed, To forget. With सम्, To remember. With अप्, To forget. With अनु, To remember.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मृ [smṛ], I. 5 P. (स्मृणोति)

To please, gratify.

To protect, defend.

To live. -II. 1 P. (Ātm. also in epic poetry) (स्मरति, स्मृत; Pass. स्मर्यते)

(a) To remember, bear or keep in mind, recollect, call to mind, be aware of; स्मरसि सुरसनीरां तत्र गोदावरी वा स्मरसि च तदुपान्तेष्बावयोर्वर्तनानि U.1.26. (b) To call to mind, call upon mentally, think of; स्मरात्मनो$भीष्टदेवताम् Pt.1; R.15.45.

To recite mentally or call upon the name of a deity &c.; यः स्मरेत् पुण्डरीकाक्षं सबाह्याभ्यन्तरः शुचिः.

To lay down or record in a Smṛiti; तथा च स्मरन्ति.

To declare, regard, consider; निरतिशयं गरिमाणं तेन जनन्याः स्मरन्ति विद्वांसः Pt.1.3.

To remember with regret, yearn after, long or desire for (oft. with gen.); स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः Ki.5.28; कच्चिद्भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति Me.87; Mu.5.14; भवत्याः स्मरता- त्यर्थमर्पितः (अङ्गुलीयकः) सादरं मम Bk.8.118.

To teach.-Caus. (स्मारयति-ते, but स्मरयति-ते in the last sense)

To cause to remember, remind, put in mind of, call to mind; अनेन मत्प्रियाभियोगेन स्मारयसि मे पूर्वशिष्यां सौदामिनीम् Māl.1; sometimes with two acc.; अपि चन्द्रगुप्तदोषा अतिक्रान्तपार्थिव- गुणान् स्मारयन्ति प्रकृतीः Mu.1; य एव दुःस्मरः कालस्तमेव स्मारिता वयम् U.6.34.

To give information.

To cause to remember with regret, cause to long or desire for; वरतनोः स्मरयत्यनिलो$न्यदा Śi.6.56;8.64. -Desid. (सुस्मूर्षते) To wish to recollect.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मृ v.l. for स्पृSee.

स्मृ cl.1 P. ( Dha1tup. xxii , 35 ) स्मरति( mc. also ते; pf. सस्मार, सस्मर्थ, सस्मरुःMBh. R. etc. ; aor. अस्मार्षीत्, षुःib. ; fut. स्मर्ता, स्मरिष्यतिib. ; inf. स्मर्तुम्ib. ; ind.p. स्मृत्वाGr2S3rS. ; स्मरित्वाMBh. ; -स्मृत्य, स्मारम्[See. ] ib. etc. ) , to remember , recollect , bear in mind , call to mind , think of , be mindful of( gen. or acc. ; the action remembered is expressed by a p.p. or an impf. with यद्, " that " , or by a fut. without यद्; the fut. may stand with यद्, if there are two actions ; cf. Pa1n2. 2-3 , 52 ; iii , 2 , 112 etc. ) RV. etc. ; to remember or think of with sorrow or regret MBh. ; to hand down memoriter , teach , declare RPra1t. Ka1s3. Pan5cat. ; to recite Hcat. : Pass. स्मर्यते( aor. अस्मारि; Prec. स्मृषीष्टor स्मरिषीष्ट) , to be remembered or recorded or declared (as a law) or mentioned in the स्मृति(with न, " to be passed over in silence ") Br. Ra1jat. Sarvad. ; to be declared or regarded as , pass for( nom. or loc. ) A1past. Ka1s3. : Caus. स्मारयति(rarely स्मरयति; mc. also A1. ; aor. असस्मरत्; Pass. स्मार्यते) , to cause to remember or be mindful of or regret MBh. R. etc. ( cf. Pa1n2. 1-3 , 67 Sch. ); to remind any one of (two acc. or acc. and gen. or rarely gen. of person) MBh. Ka1v. etc. : Desid. सुस्मूर्षते( Pa1n2. 1-3 , 57 ) , to wish to remember Bhat2t2. : Intens. सास्मर्यतेor सास्मर्तिGr. ([ cf. Gk. ? Page1272,1 ; Lat. memor , mora.])

"https://sa.wiktionary.org/w/index.php?title=स्मृ&oldid=505895" इत्यस्माद् प्रतिप्राप्तम्