स्यात्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यात्¦ Ind. It may be perhaps, perchance, &c.; implying doubt, as स्यादस्ति, स्यान्नास्ति it may be, it may not be. E. The verbal conditional form used as a particle, or third person singular of the potential of अस् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यात् [syāt], ind. (Strictly 3rd. pers. sing. of the Potential of अस् 'to be') It may be, perhaps, per chance.-Comp. -वादः an assertion of probability (in phil.), a form of scepticism of the Jainas. -वादिन् m. a sceptic.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यात् ind. (3. sg. Pot. of 1. अस्)it may be , perhaps , perchance ( esp. used in जैनworks and occurring in 7 formulas , viz. 1. स्याद् अस्ति, " perhaps it is [under certain circumstances] " ; 2. स्यान् ना-स्ति, " -perhperhaps it is not , etc. " ; 3. स्याद् अस्ति च ना-स्ति च, " -perhperhaps it is and is not [under certain circumstances] " ; 4. स्याद् अवक्तव्यः, " -perhperhaps it is not expressible in words " ; 5. स्याद् अस्ति चा-वक्तव्यः, " perhaps it is and is not expressible in words " ; 6. स्यान् ना-स्ति चा-वक्तव्यः, " perhaps it is not and is and is not expressible in words " ; 7. स्याद् अस्ति च ना-स्ति चा-वक्तव्यः) Sarvad.

"https://sa.wiktionary.org/w/index.php?title=स्यात्&oldid=258691" इत्यस्माद् प्रतिप्राप्तम्