स्याल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यालः, पुं, श्यालकः । इत्यमरटोकायां स्वामी । २ । ६ । ३२ ॥ (यथा कथासरित्सागरे । ४ । ९६ । “अतः स्यालः स ते किञ्चित् त्वद्गुणैः सम- वाप्यते ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्याल¦ m. (-लः) A wife's brother. E. स्यम् to consider, aff. अच्, and म changed to ल; more properly श्याल |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यालः [syālḥ], See श्याल.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्याल m. (also written श्याल, of doubtful derivation) the brother of a bride , a wife's brother (in later literature esp. the brother-in-law or favourite of a king See. 2. शकार) RV. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Syāla, a word occurring in only one passage of the Rigveda,[१] appears to denote the brother of a man's wife, who is regarded as willing to protect her, and so secure a marriage for her.[२]

  1. i. 109, 2.
  2. So Sāyaṇa on Rv., loc. cit.

    Cf. Delbrück, Die indogermanischen Verwandtschaftsnamen, 517;
    Pischel, Vedische Studien, 2, 79.
"https://sa.wiktionary.org/w/index.php?title=स्याल&oldid=505899" इत्यस्माद् प्रतिप्राप्तम्