स्रुव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रुवः, पुं, स्त्री, (स्रवति घृतादिकमस्मादिति । स्रु + “स्रुवः कः ।” उणा ० २ । ६१ । इति कः ।) यज्ञपात्रविशेषः । इति मेदिनी ॥ (यथा, मनुः । ५ । ११७ । “चरूणां स्रुक्स्रुवाणाञ्च शुद्धिरुष्णेन वारिणा ॥”) तद्विवरणं स्रुक्शब्दे द्रष्टव्यम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रुव पुं।

यज्ञपात्रम्

समानार्थक:ध्रुवा,उपभृत्,जहू,स्रुव,स्रुच्

2।7।25।1।4

ध्रुवोपभृज्जुहूर्ना तु स्रुवो भेदाः स्रुचः स्त्रियः। उपाकृतः पशुरसौ योऽभिमन्त्र्य क्रतौ हतः॥

सम्बन्धि1 : यज्ञः

 : स्रुवादियज्ञपात्राणि

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रुव¦ पुंस्त्री॰ स्रु--क।

१ खदिरकाष्ठभवे हस्तमिते यत्त्रषात्रभेदेयज्ञपत्रशब्दे दृश्यम्।

१ सल्लक्याम्

२ मूर्वायाञ्च स्त्री मेदि॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रुवः [sruvḥ] वा [vā], वा 1 A sacrificial ladle; चरूणां स्रुक्स्रुवाणां च शुद्धिरुष्णेन वारिणा Ms.5.117.

A Soma ladle.

A spring, cascade. -Comp. -कर्ण a. having ladle-mark on the ear. -तरुः Flacourtia Sapida (Mar. वेहकळ).-प्रग्रहण a. taking all to one's self. -हस्तः N. of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रुव m. (See. स्रुच्)a small wooden ladle (with a double extremity , or two oval collateral excavations , used for pouring clarified melted butter into the large ladle or स्रुक्[see स्रुच्] ; sometimes also employed instead of the latter in libations) RV. etc.

स्रुव m. a sacrifice , oblation L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a sacrificial utensil. वा. ६५. ३२. [page३-724+ ३१]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sruva, as opposed to Sruc, denotes in the ritual literature[१] a small ladle used to convey the offering (Ājya) from the cookingpot (Sthālī) to the large ladle (Juhū). In the Rigveda,[२] however, it was clearly used for the actual Soma libation.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रुव पु.
काढ़ने (निकालने) का एक चम्मच, ऋ.वे. 1.116.24; ‘स्रुवेण’ यूपाहुतिं जुहोति (भा.श्रौ.सू. 7.1.2; द्रष्टव्य - वा करनागाल जे, KZ 67, 154-82; श्रौ.प.नि. 8.48।) स्रुव

  1. Āśvalāyana Śrauta Sūtra, i. 11, 10, etc.
  2. i. 116, 24;
    121, 6, etc.

    Cf. Max Müller, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 9, viii;
    Caland and Henry, L'Agniṣṭoma xliv;
    Plate I., No. 9;
    Plate II., No. 11 Eggeling, Sacred Books of the East, 12, 68;
    26, 20.
"https://sa.wiktionary.org/w/index.php?title=स्रुव&oldid=481079" इत्यस्माद् प्रतिप्राप्तम्