स्वच्छन्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वच्छन्दः, त्रि, (स्वस्य छन्दोऽभिप्रायो यत्र ।) स्वाधीनः । स्वतन्त्रः । इत्यमरः । ३ । १ । १५ ॥ (यथा, कथासरित्सागरे । ३३ । १८४ । “स्वच्छन्दासौ न ते राजन पाणिस्पर्शमिहा- र्हति ॥” खस्य अभिप्रये, पुं । यथा, हरिवंशे । १२२ । २८ । “बुभुक्षा वा पिपासा वा ग्लानिर्वाप्यथवा जरा । देववद्धारयन्त्यास्ते स्वच्छन्दो न भविष्यति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वच्छन्द वि।

स्वतन्त्रः

समानार्थक:स्वतन्त्र,अपावृत,स्वैरिन्,स्वच्छन्द,निरवग्रह

3।1।15।2।4

स्याद्दयालुः कारुणिकः कृपालुः सूरतस्समाः। स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वच्छन्द¦ त्रि॰ स्वस्य छन्दोऽभिपायः स्वकृते यस्य। स्वाधीने अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वच्छन्द¦ mfn. (-न्दः-न्दा-न्दं)
1. Unrestrained, uncontrolled, self-willed.
2. Spontaneous.
2. Uncultivated. m. (-न्दः) Own fancy, own choice, independence. E. स्व own, and छन्द inclination; also स्वच्छन्दक mfn. (-कः-का-कं).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वच्छन्द/ स्व--च्छन्द m. -oone's own or free will , -oone's own choice of fancy( ibc. , दात्, देन, or द-तस्, " at -oone's own will or pleasure " , " spontaneously " , " independently " , " freely ") Up. MBh. Ka1v. etc.

स्वच्छन्द/ स्व--च्छन्द m. N. of wk.

स्वच्छन्द/ स्व--च्छन्द mf( आ)n. following -oone's own will , acting at pleasure , independent , uncontrolled , spontaneous(757843 अम्ind. ) Ya1jn5. Ka1v. VarBr2S. etc.

स्वच्छन्द/ स्व--च्छन्द mf( आ)n. uncultivated , wild W.

स्वच्छन्द/ स्व--च्छन्द m. N. of स्कन्दAV. Paris3.

स्वच्छन्द/ स्व-च्छन्द etc. See. p. 1275 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=स्वच्छन्द&oldid=259757" इत्यस्माद् प्रतिप्राप्तम्