स्वज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वजम्, क्ली, (स्वस्मात् जायते इति । जन + डः ।) रक्तम् । इति मेदिनी ॥

स्वजः, पुं, (स्वस्मात् जायते इति । जन + डः ।) पुत्त्रः । स्वेदः । इति मेदिनी ॥ त्रि, आत्मजातः ॥ (स्वाभाविकः । यथा, रामायणे । २ । ११२ । १६ । “आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या । भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वज¦ न॰ स्वस्मात् देहात् आत्मनी वा जायते।

१ रुधिरे मेदि॰

३ पुत्रे पु॰

४ कन्यायां स्त्री मेदि॰।

५ आत्मजाते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वज¦ mfn. (-जः-जा-जं) Self-born, produced in or by one's self. m. (-जः)
1. A son.
2. Sweat, perspiration. n. (-जं) Blood. f. (-जा) A daughter. E. स्व own, self, and ज born.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वज/ स्व--ज mf( आ)n. self-born , produced in or by -oone's self , own , akin RV. R.

स्वज/ स्व--ज m. a viper AV. AitBr. A1pS3r. ( accord. to Sa1y. , " a snake that has heads at both ends ")

स्वज/ स्व--ज m. a son L.

स्वज/ स्व--ज m. sweat ib.

स्वज/ स्व--ज m. n. blood ib.

स्वज/ स्व-ज स्व-जनetc. See. p. 1275 , col. 2.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Svaja in the Atharvaveda[१] and later[२] denotes the ‘viper.’ The word is explained by the commentators as sva-ja, ‘self- born,’ but Roth,[३] Weber,[४] and Zimmer[५] prefer to derive it from the root svaj, ‘clasp,’ ‘encircle.’ In the Maitrāyaṇī Saṃhitā[६] the Hariṇa is said to kill the viper.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वज वि.
(स्वस्मात् जायते, स्व + जन् + ड) स्वयम्-उत्पन्न, अपने से पैदा हुआ, स्वयं-जात, भा.श्रौ.सू. 11.2०.5 (अभिव्याहरण), (यं द्विष्यात् तस्य गोष्ठं गत्वा स्वजम् ओषधिं निखनेत्)। स्वधा नमः अव्य. पित्र्येष्टि में ‘वौषट्’ के स्थान पर उच्चारित उद्बोधन, का.श्रौ.सू. 5.9.9; आप.श्रौ.सू. 1.8.3-4. सामान्यतः इसका प्रयोग ‘प्रत्याश्रावण’ में श्रौषट् के स्थान पर होता है, 8.15.11।

  1. iii. 27, 4;
    v. 14, 10;
    vi. 56, 2;
    x. 4, 10, 15, 17;
    xii. 3, 58.
  2. Taittirīya Saṃhitā, v. 5, 10, 2;
    14, 1;
    Aitareya Brāhmaṇa, iii. 26, 3.
  3. St. Petersburg Dictionary, s.v., gives the alternative vivipara.
  4. Taittirīya Saṃhitā, 2, 89, n.
  5. Altindisches Leben, 95.
  6. iii. 9, 3.
"https://sa.wiktionary.org/w/index.php?title=स्वज&oldid=505909" इत्यस्माद् प्रतिप्राप्तम्