स्वराज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वराट्, [ज्] पुं, (स्वेन राजते इति । राज + “सत्सूद्धिषेति ।” ३ । २ । ६१ । इति क्विप् ।) वेदस्य छन्दोविशेषः । यस्य प्रत्येकद्विपादे अष्टाक्षरः एकपादे दशाक्षरः । इति केचित् ॥ (स्वतो भासमाने, त्रि । यथा, महाभारते । १२ । ४३ । १११ । “सभ्राट् विराट् स्वराट् चैव सुरराजो भवोद्भवः ॥” ब्रह्मा । इति विष्णुपुराणटीकायां श्रीधरस्वामी । १ । १२ । ५९ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वराज्¦ पु॰ स्वेनैव राजते राज--क्विप्। ईश्वरे
“अर्थेष्वभिज्ञःस्वराडिति” भागवतम्

१ ।

१ ।

१ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वराज्¦ m. (-राट्)
1. BRAHMA4 or supreme spirit.
2. A form of metre used in the Ve4das, a verse of three lines, two containing eight syllables each, and one ten.
3. A variety of the same containing four lines. E. स्व self, राज् to shine, क्विप् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वराज्/ स्व--राज् mfn. ( nom. -राट्)self-ruling

स्वराज्/ स्व--राज् m. a self-ruler RV. TS. AV. etc.

स्वराज्/ स्व--राज् mfn. self-resplendent , self-luminous MW.

स्वराज्/ स्व--राज् m. N. of ब्रह्माPur.

स्वराज्/ स्व--राज् m. of विष्णु-कृष्णMBh. BhP. Pan5car.

स्वराज्/ स्व--राज् m. of a मनुBhP.

स्वराज्/ स्व--राज् m. of an एका-हS3a1n3khS3r. Vait.

स्वराज्/ स्व--राज् m. of one of the 7 principal rays of the sun VP.

स्वराज्/ स्व--राज् f. various kinds of metre AV. Br. etc.

"https://sa.wiktionary.org/w/index.php?title=स्वराज्&oldid=261710" इत्यस्माद् प्रतिप्राप्तम्