स्वरूपः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

मलयाळम्-

  1. സ്വരൂപം
  2. ആകൃതി

फलकम्:असत्यमिति साधनम्आम्गलम्-

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वरूपः, त्रि, (स्वेनैव रूपं यस्य ।) पण्डितः । मनोज्ञः । तयोः पर्य्यायः । प्राप्तरूपः २ अभि- रूपः ३ । इत्यमरः । ३ । ३ । १३१ ॥

"https://sa.wiktionary.org/w/index.php?title=स्वरूपः&oldid=505929" इत्यस्माद् प्रतिप्राप्तम्