स्वस्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्थः, त्रि, (स्वस्मिन् तिष्ठतीति । स्व + स्था + कः । सुस्थः । यथा, -- “दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।” इति देवीमाहात्म्यम् ॥ (“स्वस्थस्यापि समधातूनां साम्यानुग्रहार्थमेव कुश{??} रसगुणानाहारविकारांश्च पर्य्यायेले- च्छन्त्युपयोक्तुम् । सात्मासमाख्यातानेकप्रकार- भूयिष्ठांश्चोपयुञ्जानास्तद्विपरीतकरणलक्षणसमा ख्यातचेष्टया सममिच्छन्ति कर्त्तुम् । देश- कालान्मगुणविपरीतानां हि कर्म्मणां आहार- विकाराणाञ्च क्रमेणोपयोगः सम्यक् । सर्व्वाभि- योगोऽनुदीर्णानां सन्धारणमसन्धारणमुदीर्णा- नाञ्च गतिमतां साहसानाञ्च वर्ज्जनम् । स्वस्थ- वृत्तमेतद्धातूनां साम्यानुग्रहार्पमुपदिश्यते ।” इति चरके शारीरस्थाने षष्ठेऽध्याये ॥ * ॥ “उत्थायोत्थाय सततं स्वस्थेनारोग्यमिच्छता । धीमता यदनुष्ठेयं तत् सर्व्वं संप्रचक्ष्यते ॥ तत्रादौ दन्तपवनं द्वादशाङ्गुलमायतम् । कनिष्ठिकापरीणाहमृज्वग्रथितमव्रणम् ॥” इत्यादिकं सुश्रुते चिकित्सितस्थाने २४ अः ॥ “समदोषः समाग्निश्च समधातुमलक्रियः । प्रसन्नात्मेन्द्रियमनाः स्वस्थ इत्यभिधीयते ॥” इति च तत्रोत्तरतन्त्रे ६४ अध्यायः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्थ¦ त्रि॰ स्वः परलोके तिष्ठति स्वेन स्वभावेन सुखेन, वावा तिष्ठति स्था--क वा विसर्गलोपः। स्वभावस्थे

२ स्वर्ग-स्थिते

३ विनायासेन सुखेनावस्थिते च।
“स्वस्था भवन्तुमयि जीवति धार्त्तराष्ट्राः” वेणीसं॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्थ¦ mfn. (-स्थः-स्था-स्थं)
1. Confident, resolute, firm, relying upon one's self.
2. Well, at ease, in health.
3. Self-sufficient.
4. Contented. E. स्व self, and स्थ staying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्थ/ स्व--स्थ mf( आ)n. self-abiding , being in -oone's self (or " in the self " Sarvad. ), being in one's natural state , being -oone's self uninjured , unmolested , contented , doing well , sound well , healthy (in body and mind ; often v.l. for सु-स्थ) , comfortable , at ease ( compar. -तर) MaitrUp. etc.

स्वस्थ/ स्व--स्थ mf( आ)n. relying upon one's self , confident , resolute , composed W.

स्वस्थ/ स्व--स्थ mf( आ)n. self-sufficient , independent ib.

स्वस्थ/ स्व-स्थ etc. See. p. 1271 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=स्वस्थ&oldid=505954" इत्यस्माद् प्रतिप्राप्तम्