स्वान्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वान्तम्, क्ली, (स्वन्यते स्मेति । स्वन + क्त । “क्षुन्ध स्वान्तध्वान्तेति ।” ७ । २ । १८ । इति अनिट कत्वं निपातितञ्च ।) मनः । इत्यमरः । १ । ४ । ३१ ॥ (यथा, भट्टिः । ६ । २२ । “तस्यालिपत शोकाग्निः स्वान्तं काष्ठमिव ज्वलन् । अलिप्तेवानिलः शीतो वने तं न त्वजिह्लदत् ॥”) गह्वरम् । इति मेदिनी ॥ (स्वस्य अन्ते, पुं, क्ली । यथा, भागवते । २ । ६ । ३४ । “यो ह्यात्ममायाविभवञ्च पर्य्यगाद् यथा नभः स्वान्तमथापरे कुतः ॥”) शब्दिते, त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वान्त नपुं।

मनस्

समानार्थक:चित्त,चेतस्,हृदय,स्वान्त,हृद्,मानस,मनस्

1।4।31।2।4

जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता। चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः॥

वैशिष्ट्यवत् : वासना,मनोविकारः,अहङ्कारः,अभिमानः,मदः,मनःपीडा

पदार्थ-विभागः : , मनः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वान्त¦ न॰ स्वन--क्त।

१ मनसि अमरः

२ गह्वरे मेदि॰।

३ शब्दिते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वान्त¦ mfn. (-न्तः-न्ता-न्तं) Sounded, making a noise. n. (-न्तं)
1. The mind, the faculty of thought and feeling.
2. A cave, a cavern. E. स्वन् to sound, क्त aff., deriv. irr. [Page824-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वान्त/ स्वा m. ( accord. to Pa1n2. 7-2 , 13 fr. स्वन्)own end BhP.

स्वान्त/ स्वा m. own death S3is3.

स्वान्त/ स्वा m. own territory or domain or province Ka1m.

स्वान्त/ स्वा n. " seat of the Ego " , the heart (as -sself of the emotions ; ifc. f( आ). ) Ka1v. Katha1s. Ma1rkP. etc.

स्वान्त/ स्वा n. a cavern L.

स्वान्त See. स्वा-न्त, p. 1277 , col. 3.

स्वान्त See. स्वन्and p. 1277 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=स्वान्त&oldid=505968" इत्यस्माद् प्रतिप्राप्तम्