स्वाप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वापः, पुं, (स्वप + घञ् ।) निद्रा । इत्यमरः । १ । ७ । ३६ ॥ (यथा, भागवते । ३ । २६ । २९ । “संशयोऽथ विपर्य्यासो निश्चयः स्मृतिरेव च । स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथक् ॥”) शयनम् । स्पर्शाज्ञता । अज्ञानम् । इति विश्व- मेदिन्यौ ॥ (विषयोऽस्य यथा, -- “सर्व्वर्त्तुषु दिवास्वापः प्रतिसिद्धोऽन्यत्र ग्रीष्मात् ॥” इति सुश्रुते शारीरस्थाने चतुर्लेंऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाप पुं।

निद्रा

समानार्थक:निद्रा,शयन,स्वाप,स्वप्न,संवेश,तन्द्रा

1।7।36।2।3

विप्रलम्भो विसंवादो रिङ्गणं स्खलनं समे। स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि॥

वैशिष्ट्य : निद्राशीलः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाप¦ पु॰ स्वप--घञ्। निद्रायाम् अमरः।

२ शयने

३ अज्ञाने

४ स्पर्शाज्ञतायां च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाप¦ m. (-पः)
1. Sleep, sleeping.
2. Sleepiness, sloth.
3. Paralysis, palsy, loss of sensation.
4. Ignorance.
5. Dreaming, a dream.
6. Tem- porary and partial palsy from pressure on a nerve, numbness, the sleep of a limb, &c. E. ष्वप् to sleep, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वापः [svāpḥ], [स्वप्-घञ्]

Sleep, sleeping; स्वापहेतुरनुपाश्रितो$ न्यया रामबाहुरुपधानमेष ते U.1.37.

Dreaming, dream.

Sleepiness, sloth.

Paralysis, palsy, insensibility.

Temporary or partial loss of sensation from pressure on a nerve, numbness.

Comp. व्यसनम् Somnolency.

Lethargy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाप m. sleeping , sleep Sus3r. Katha1s. BhP.

स्वाप m. dreaming , a dream Prab. BhP.

स्वाप m. sleepiness , sloth W.

स्वाप m. the sleep of a limb , numbness Sus3r.

स्वाप m. loss of sensation , ignorance L.

स्वाप etc. See. p. 1280 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=स्वाप&oldid=505969" इत्यस्माद् प्रतिप्राप्तम्