स्वाभाविक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाभाविकः, त्रि, (स्वभावे भवः । स्वभाव + ठक् । स्वभावसिद्धः । स्वभावत उत्पन्नः । यथा, -- “शैत्यं नाम गुणस्तवैव सहजः स्वभाविकी स्वच्छता किं व्रूमः शुचितां भवन्ति शुचयः स्पर्शेन यस्यापरे । किञ्चान्यत् कथयामि ते स्तुतिपदं त्वं जीविनां जीवनं त्वञ्चेन्नीचपथेन गच्छसि पयः कस्त्वां निषेद्धं क्षमः ॥” इति वल्लाल्लसेनं प्रति लक्ष्मणसेनप्रेरितश्लोकः ॥ (व्याधिप्रकारभेदः । यथा, -- “तद्दुःखसंयोगा व्याधय इत्युच्यन्ते । चतुर्व्विधाः आगन्तवः शारीरा मानसाः स्वाभाविका श्चेति । स्वाभाविकाः क्षुत्पिपासाजरामृत्यु- निद्राप्रभृतयः ॥” इति सुश्रुते सूत्रस्थामे प्रथमे- ऽध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाभाविक¦ त्रि॰ स्वभावादागतः ठञ्। स्वभावसिद्धे स्त्रियांङीप् (स्वाभाविको स्वच्छतेत्युद्भटः)।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाभाविक¦ mfn. (-कः-की-कं) Natural, peculiar, inherent. m. Plu. (-काः) A sect of Bud'dhists who accounted for all things by the law of nature. E. स्वभाव natural property or nature, ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाभाविक [svābhāvika], a. (-की f.) [स्वभावादागतः ढञ्] Belonging to one's own nature, innate, inherent, peculiar, natural; स्वाभाविकं विनीतत्वं तेषां विनयकर्मणा । मुमूर्च्छ सहजं तेजो हविषेव हविर्भुजाम् R.1.79;5.69; Ku.6.71. -काः m. pl. A sect of Buddhists who accounted for all things by the laws of nature.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाभाविक mf( ई)n. (fr. स्वभाव)belonging to or arising from one's own nature , natural , native , spontaneous , original , peculiar , inherent(759648 -त्वn. ) Up. MBh. etc.

स्वाभाविक m. pl. N. of a Buddhistic school(See. Buddhac. ix , 48 ; 51).

"https://sa.wiktionary.org/w/index.php?title=स्वाभाविक&oldid=264152" इत्यस्माद् प्रतिप्राप्तम्