हंसकायन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसकायन m. pl. N. of a people(See. हांस्) MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Haṁsakāyana  : m. (pl.): Name of a people.

Their excellent Kṣatriyas, with weapons in hands, brought wealth by hundreds to Yudhiṣṭhira for his Rājasūya (haṁsakāyanāḥ/…śreyāṁsaḥ śastrapāṇayaḥ āhārṣuḥ kṣatriyā vittaṁ śataśo 'jātaśatrave) 2. 48. 13, 16.


_______________________________
*7th word in left half of page p930_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Haṁsakāyana  : m. (pl.): Name of a people.

Their excellent Kṣatriyas, with weapons in hands, brought wealth by hundreds to Yudhiṣṭhira for his Rājasūya (haṁsakāyanāḥ/…śreyāṁsaḥ śastrapāṇayaḥ āhārṣuḥ kṣatriyā vittaṁ śataśo 'jātaśatrave) 2. 48. 13, 16.


_______________________________
*7th word in left half of page p930_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हंसकायन&oldid=447042" इत्यस्माद् प्रतिप्राप्तम्