हंसकूटः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसकूटः, पुं, ककुत् । इति केचित् ॥ (पर्व्वत- विशेषः । यथा, महाभारते । १ । ११९ । ४९ । “इन्द्रद्युम्नः सरः प्राप्य हंसकूटमतीत्य च । शतशृङ्गे महाराज तापसः समतप्यत ॥”)

"https://sa.wiktionary.org/w/index.php?title=हंसकूटः&oldid=180500" इत्यस्माद् प्रतिप्राप्तम्