हंसगद्गदा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसगद्गदा, स्त्री, (हंस इव गद्गदो यस्याः ।) मधुरभाषिणी । तत्पर्य्यायः । मधुरनिस्वना २ । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसगद्गदा¦ स्त्री हंसस्येव गद्गदः स्वरी यस्याः। मधुर भाषिण्यां स्त्रियां त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसगद्गदा¦ f. (-दा) A woman speaking sweetly or pleasantly. E. हंस a goose, गद् to sound, reiterated, affs. अच् and टाप् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसगद्गदा/ हंस--गद्गदा f. " prattling like a swan " , a sweetly speaking woman L.

"https://sa.wiktionary.org/w/index.php?title=हंसगद्गदा&oldid=265143" इत्यस्माद् प्रतिप्राप्तम्