हंसमाला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसमाला, स्त्री, (हंसस्य माला ।) कादम्बः । इति शब्दचन्द्रिका ॥ हंससमूहः । यथा, -- “तां हंसमालाः शरदीव गङ्गां महौषधीर्नक्तमिवात्मभासः । स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः ॥” इति कुमारसम्भवे । १ । ३० ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसमाला¦ स्त्री

६ त॰। पङ्क्त्याकारेण स्थिते

१ हंससमूहे

२ कादन्वे हमे च शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसमाला¦ f. (-ला)
1. A duck.
2. A flight or flock or wild geese.
3. A kind of metre. E. हंत a goose, माला a garland or wreath.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसमाला/ हंस--माला f. a line or flight of हंसs , flock of wild geese etc. Kum.

हंसमाला/ हंस--माला f. a kind of goose or duck (with dark grey wings) L.

हंसमाला/ हंस--माला f. a kind of metre Col.

"https://sa.wiktionary.org/w/index.php?title=हंसमाला&oldid=506009" इत्यस्माद् प्रतिप्राप्तम्