हंसवाहनः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसवाहनः, पुं, (हंसो वाहनं यस्य ।) ब्रह्मा । इति कश्चिदमरः । १ । १ । १७ ॥ (यथा, श्रीमद्भागवते । ७ । ३ । १६ । “तपन्तं तपसा लोकान् यथाब्भ्रापिहितं रविम् । विलक्ष्य विस्मितः प्राह हसंस्तं हंसवाहनः ॥”)

"https://sa.wiktionary.org/w/index.php?title=हंसवाहनः&oldid=180523" इत्यस्माद् प्रतिप्राप्तम्