हंसारूढा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसारूढा, स्त्री, (हंसमारूढा ।) ब्रह्माणी । यथा, “चतुर्मुखीं जगद्धात्रीं हंसारूढां वरप्रदाम् । सृष्टिरूपां महाभागां ब्रह्माणीं तां नमा म्यहम् ॥” इति बृहन्नन्दिकेश्वरपुराणोक्तदुर्गोत्सवपद्धतिः ॥

"https://sa.wiktionary.org/w/index.php?title=हंसारूढा&oldid=180531" इत्यस्माद् प्रतिप्राप्तम्