हकारा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हकारा¦ ष्यञ्जनेषु ऊष्मवर्णभेदः। कण्ठस्थानोच्चर्य्यः।
“हकारं पञ्चमैर्युक्तसन्तःस्थाभिश्च संयुतम। औरस्यंतं विजामीयात् कण्ठ्यमाहुरसंयुतम् शिक्षोक्तेः पञ्चमादिवर्णमंयोगे उरसोच्चार्य्यश्च। तस्योच्चारणे आभ्यन्तरप्रवत्नः जिह्वाग्रेण कण्ठस्थानस्य अर्द्धस्पर्शः।
“अचो-ऽस्पृष्टायणस्तीषन्नेमस्पृष्टाः शलस्तष्ठेति” शिक्षोक्तेः। बाह्यप्रयत्नास्तु घोषसं{??}नादा महाप्राणश्च। अम्य ध्येयरूपं कामधेनुतन्त्राक्तं यथा
“हकारं शृणु चार्वङ्गि!चतुवर्गपदायकम्। कुण्डलीद्वयसंयुक्तं रक्तविद्यल्लतो-पम्। रजःसत्त्वतमोयुक्तं पञ्चदेवमयं सदा। पञ्चपाणात्मकं वर्णं त्रिशक्तिसहितं सदा। त्रिविन्दसहितं वर्णंहृदि भावय पार्वति!”। अस्याधिष्ठातृदेवताध्यानमुक्तंवर्णोद्वारतन्त्रे यथा
“करवीरभूषिताञ्च सादृहामां दिगम्बराम्। अस्थिमाल्यामष्टभुजां वरदाममुजेक्षणाम्। न गेन्द्रहारभूषाढ्यां जटामुकुटमण्डिताम्। सर्वसिद्धि-प्रयां नित्यां धर्मकामार्थमोक्षदाम्। एवं ध्यात्वा हकारन्तुतन्मन्त्रं दशधा जपेत्”। मातृकन्यासेऽप्य दक्षपादेन्यम्यताकाष्य ष्टौ पथमप्रयोगे खेदःफलं वृ॰ र॰ टीकायामुक्तं यथा
“मः मौख्य हस्तु खेदम विनयमपि च लं क्षः समृद्धिंकरोति”। अकारादिवर्णानां प्रयोगे फलादिकं यत्रभवतीत तत्रैवोक्तं यथा
“पद्यादौ गद्यवक्त्रे वचसि चयकले प्राकृतादौ समोऽयम्” इति। एतेषां फलाधारनिरूपणमप्याकारे
“नायको वर्ण्यते यत्र फलं तस्यसमा दशेत्। अन्यथा तु कृते काव्ये कवेर्दोषावहंफलम्” तस्य प्रतिप्रसवो यथा
“देवता वर्ण्यते यत्र क्वापिकाव्ये कवीश्वरैः। मित्रामित्रविचारो वा न तत्र फल-कल्पना। देवतावाचकाः शब्दा ये च भद्रादिवाचकाः। ते सर्वे नैव निन्द्याः स्युर्लिपितो गणतोपि वा”। अस्य वाचकशब्दास्तन्त्राक्ता यथा
“हः शिवो गगनंहसो नागलोकोऽम्बिकापतिः। नकुलीशो जगत्प्राणःप्राणेशः कपिलामलः। परमात्म त्मजो जीवः वराकःशान्तिदोऽकुलः। मृगोऽभयोऽरुणःस्थाणुः कूटकूपनिवा-रकाः। लक्ष्मीर्हरिहरः शम्भुः प्राणसन्धिर्ललाटजः। स्वकोपवारण शूली चैतन्यं पादपूरणम्। महामक्ष्मीःपरं नादो मघनादो विमर्दनः। विन्दुर्दुर्गा प्रिय। देवीमेचश्यामः महेश्वरः। दक्षपादः सदा शम्भुः श्यामो यः[Page5395-b+ 38] साममण्डलम्” वर्णांभिषानम्।
“शुक्रश्चाथ हकारो-ऽंशुः प्राणः शान्तः शिवो वियत। अकुलो नकुलीशश्चहंसः शून्यञ्च हाकिनी। अनन्तो नकुली जीवः पर-मात्मा ललाटजः” इति वीजवर्णाभिधातम।
“हकारानकुलीशोऽपि हंसः प्राणोऽङ्कुशः प्रिवे। महे{??}नकुली चैव वराको गगनं रविः। लिङ्गं गूवा-महाशून्यः प्राणश्च परमेश्वरि!” रुद्रयामले

८ पष्टले।

"https://sa.wiktionary.org/w/index.php?title=हकारा&oldid=265466" इत्यस्माद् प्रतिप्राप्तम्