हञ्जा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हञ्जा, व्य, नाट्योक्तौ चेटीसम्बोधनम् । इत्यमर- टीकायां भरतः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हञ्जा¦ Ind. (In theatrical language,) A vocative particle used in calling to a female attendant. E. हिडि to treat with disrespect or contempt, aff. आ, and the deriv. irr.; also with ए aff. हञ्जे |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हञ्जा [hañjā] हञ्जिका [hañjikā], हञ्जिका A female servant.

हञ्जा [hañjā] हञ्जे [hañjē], हञ्जे ind. A vocative particle used in addressing a female attendant or maid-servant; हञ्जे कञ्चणमाले अहं ईदिसी कडुभासिणी Ratn.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हञ्जा f. ( accord. to some = कन्या)a female servant( voc. जे, often used in dram. as a particle of address) L.

"https://sa.wiktionary.org/w/index.php?title=हञ्जा&oldid=506035" इत्यस्माद् प्रतिप्राप्तम्