हठपर्णी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हठपर्णी, स्त्री, (हठति प्लवते । इति । हठ + अच् । तादृशं पर्णमस्याः । ङीष् ।) शैवालः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हठपर्णी¦ स्त्री हठते प्लवते हठ--अच् हठं प्लवमानं पर्णंयस्याः ङीप्।

१ शैबाले त्रिका॰

२ कुम्भिकायाञ्च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हठपर्णी/ हठ--पर्णी f. Blyxa Octandra L.

"https://sa.wiktionary.org/w/index.php?title=हठपर्णी&oldid=265598" इत्यस्माद् प्रतिप्राप्तम्