हतक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हतकः, पुं, (हत इव । कन् ।) नीचलोकः । इति केचित् ॥ (यथा, साहित्यदर्पणे । ६ । ३९५ । “देव अजातशत्रो अद्यापि दुर्य्योधनहतकः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हतक¦ त्रि॰ हत इव नष्टप्रायत्वात् कन्। नष्टप्राये (मडा)।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हतक¦ m. (-कः) A coward, a poltroon. f. (-का) Adj. Miserable, ill-bred, (generally used at the end of compounds.) E. हत slain, कन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हतक [hataka], a. [हत इव नष्टप्रायत्वात् कन्] Miserable, ill-bred, wretched, low, vile; (mostly at the end of comp.); न खलु विदितास्ते तत्र निवसन्तश्चाणक्यहतकेन Mu.2; दूषिताः स्थ परिभूताः स्य रामहतकेन U.1. -कः A low person, coward.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हतक mf( इका)n. struck , hit , afflicted by( ifc. ; See. दैव-)

हतक mf( इका)n. cursed , wretched , miserable( ifc. e.g. चाणक्य-ह्, " the wretched चाणक्य") Mr2icch. Mudr. etc.

हतक m. a low person , coward L.

"https://sa.wiktionary.org/w/index.php?title=हतक&oldid=506067" इत्यस्माद् प्रतिप्राप्तम्