हतकिल्बिष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हतकिल्बिष/ हत--किल्बिष mfn. freed from sins Mn. iv , 243.

"https://sa.wiktionary.org/w/index.php?title=हतकिल्बिष&oldid=265733" इत्यस्माद् प्रतिप्राप्तम्