हतजीवित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हतजीवित¦ mfn. (-तः-ता-तं) Deprived of life or hope, overcome with despair. n. (-तं) Despair. E. हत, and जीवित living.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हतजीवित/ हत--जीवित n. id. Amar.

हतजीवित/ हत--जीवित n. despair of life W.

हतजीवित/ हत--जीवित mfn. deprived of life or hope , overcome with despair ib.

"https://sa.wiktionary.org/w/index.php?title=हतजीवित&oldid=506072" इत्यस्माद् प्रतिप्राप्तम्