हतमूर्खः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हतमूर्खः, पुं, (मूर्खः हत इव ।) अतिमूर्खः । यथा, -- “क्रूरः खलो हतमूर्खः पापशीलो भवेन्नरः । बुधस्यागमने नित्यं जायते स नराधमः ॥” इति जातरत्नकोष्ठीप्रदीपौ ॥

"https://sa.wiktionary.org/w/index.php?title=हतमूर्खः&oldid=180588" इत्यस्माद् प्रतिप्राप्तम्