हथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हथः, पुं, (हन्ति सुखमिति । हन् + “हनि- कुषोति ।” उणा० २ । २ । इति क्थन् ।) विषण्णः । इति संक्षिप्तसारोणादिवृतिः । उणा- दिकोषश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हथ¦ त्रि॰ हन--क्थ। विषण्णे उणादि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हथः [hathḥ], 1 A stroke, blow.

Killing.

Death.

A man who is sad or depressed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हथ m. a blow , stroke RV.

हथ m. killing , slaughter ib.

हथ m. a man stricken with despair Un2. ii , 2 Sch.

"https://sa.wiktionary.org/w/index.php?title=हथ&oldid=506118" इत्यस्माद् प्रतिप्राप्तम्