हद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हद, ङ औ ग्वर्थे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-अनिट् ।) ग्वर्थः विष्ठोत्सर्गः । ङ, हदते जनः । औ, हत्ता । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हद¦ विष्ठोत्सर्गे भ्वा॰ आ॰ अक॰ अनिट्। हदते अहत्त।

"https://sa.wiktionary.org/w/index.php?title=हद&oldid=506119" इत्यस्माद् प्रतिप्राप्तम्