हद
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हद, ङ औ ग्वर्थे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-अनिट् ।) ग्वर्थः विष्ठोत्सर्गः । ङ, हदते जनः । औ, हत्ता । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हद¦ विष्ठोत्सर्गे भ्वा॰ आ॰ अक॰ अनिट्। हदते अहत्त।