हरित्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरित्, पुं, (हरति नयनमनांसीति । हृ + “हृसृ- रुहियुषिभ्य इति ।” उणा० १ । ९९ । इति इतिः ।) नीलपीतमिश्रितवर्णः । सबुजरङ् इति भाषा ॥ तत्पर्य्यायः । पालाशः २ हरितः ३ । इत्यमरः । १ । ५ । १४ ॥ श्यामः ४ । इति शब्दरत्नावली ॥ अश्वविशेषः । इति मेदिनी ॥ सूर्य्याश्वः । इति त्रिकाण्डशेषः ॥ यथा, कुमारे । २ । ४३ । “उत्पाट्य मेरुशृङ्गाणि क्षुण्णानि हरितां खुरैः । आक्रोडपर्व्वतास्तेन कल्पिताः स्वेषु वेश्मसु ॥”) मुद्गः । इति हेमचन्द्रः ॥ सिंहः । सूर्य्यः । विष्णुः । इति केचित् ॥ हरिद्वर्णविशिष्टे, त्रि ॥

हरित्, स्त्री, (हृ + इतिः ।) दिक् । इत्यमरः । १ । ३ । १ ॥ (यथा, रघुः । ३ । ३० । “ततार विद्याः पवनातिपातिभि- र्दिशो हरिद्भिर्हरितामिवेश्वरः ॥”) हरिद्रा । इति राजनिर्घण्टः ॥

हरित्, पुं, क्ली, (हृ + इतिः ।) तृणम् । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरित् स्त्री।

दिक्

समानार्थक:दिश्,ककुभ्,काष्ठा,आशा,हरित्,गो

1।3।1।1।5

दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः। प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः॥

अवयव : दिग्भवम्,पूर्वदिक्,पश्चिमदिक्

सम्बन्धि2 : दिग्भवम्

वैशिष्ट्यवत् : दिग्भवम्

 : पूर्वदिक्, दक्षिणदिक्, पश्चिमदिक्, दिङ्नाम, उत्तरदिक्, अग्न्यादिकोणस्य_नाम, मध्यमात्रदिशः_नाम, चक्राकारदिशः_नाम, अग्रे

पदार्थ-विभागः : , द्रव्यम्, दिक्

हरित् पुं।

हरितवर्णः

समानार्थक:पालाश,हरित,हरित्,श्याम

1।5।14।2।6

कृष्णे नीलासितश्यामकालश्यामलमेचकः। पीतो गौरो हरिद्राभः पलाशो हरितो हरित्.।

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरित्¦ पु॰ हृ--इति।

१ नीलपीतमिश्रितवर्णे (पाताररङ्गपलाशवर्ण च अमरः

२ तद्वति त्रि॰।

३ सूर्य्याश्वे त्रिका॰

४ मुद्गे हेमच॰।

५ सिंहे

६ सूर्य्ये

७ विष्णौ च पु॰

८ दिशि स्त्रीअमरः।

९ हरिद्रायां राजनि॰

१० तृणे न॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरित्¦ mfn. (-रित्)
1. Green, of a green colour.
2. Yellowish. m. (-रित्)
1. Green, (the colour.)
2. A swift horse.
3. A horse of the sun.
4. Kidney-bean, (Phaseolus mungo.)
5. A lion.
6. The sun.
7. VISHN4U. mn. (-रित्) Grass. f. (-रित्)
1. A quarter or region, a point of the compass.
2. Turmeric. E. हृ to take, Una4di aff. इति | [Page828-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरित् [harit], a. [हृ-इति]

Green, greenish.

Yellow, yellowish.

Greenish-yellow. -m.

The green or yellow colour.

A horse of the sun, a bay horse; सत्यमतीत्य हरितो हरींश्च वर्तन्ते वाजिनः Ś.1.; दिशो हरिद्भिर्हरिता- मिवेश्वरः R.3.3; Ku.2.43.

A swift horse.

A lion.

The sun.

Viṣṇu.

The kidney-bean. -m., n.

Grass.

A quarter, region.

A quarter or point of the compass; प्रायात् प्रतीचीं हरितं वचिन्वंश्च ततस्ततः Rām.7.75.1; R.3.3.

Turmeric (usually f. only in the last 3 senses). -Comp. -अन्तः the end of the quarters (-दिगन्त); दृगन्तानाधत्से किमिति हरिदन्तेषु परुषान् Bv.1.6. -अन्तरम् different regions, various quarters; आमोदानथ हरिदन्तराणि नेतुम् Bv.1.15.

अश्वः the sun; प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिव Ki.2.46; R.3.22; 18.23; Śi.11.56.

the arka plant. -गर्भः green or yellowish Kuśa grass with broad leaves. -पर्णम् a radish. -पतिः the regent of a quarter. -मणिः (हरिन्मणिः) an emerald; हरिन्मणिश्यामतृणाभिरामैर्गृहाणि नीध्रैरिव यत्र रेजुः Śi.3.49. -रञ्जनी Turmeric. -वर्ण a. greenish, greencoloured.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरित् mfn. fawn-coloured , pale yellow , yellowish , pale red , fallow , bay , tawny , greenish RV. etc.

हरित् m. pale yellow , reddish , bay (the colour) L.

हरित् m. a horse of the Sun( हरितो हरींश् च, acc pl. " the horses of the Sun and of इन्द्र") S3ak.

हरित् m. emerald BhP.

हरित् m. a lion L.

हरित् m. the sun L.

हरित् m. N. of विष्णुL.

हरित् m. Phaseolus Mungo (prob. w.r. for हरि) L.

हरित् f. a female horse of a reddish colour , a bay mare (applied to the horses of सोम, इन्द्र, and त्वष्टृ, and esp. to सप्त-हरितः, " the 7 horses of the Sun " , thought to symbolize the days of the week) RV. TS. MBh. R. BhP.

हरित् f. a quarter of the sky RV. S3Br. Ka1v. etc.

हरित् f. pl. rivers(= नद्यस्) Naigh. i , 13

हरित् f. grass or a species of grass L.

हरित् f. turmeric W.

"https://sa.wiktionary.org/w/index.php?title=हरित्&oldid=506290" इत्यस्माद् प्रतिप्राप्तम्