हला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हला, व्य, नाट्योक्तौ सखीं प्रत्याह्वानम् । इत्य- मरः । १ । ७ । १५ ॥

हला, स्त्री, सखी, । इति जटाधरः ॥ मद्यम् । पृथिवी । जलम् । इत्यनेकार्थकोषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हला अव्य।

सखीं_प्रत्याह्वानः

समानार्थक:हला

1।7।15।2।3

अत्तिका भगिनी ज्येष्ठा निष्ठानिर्वहणे समे। हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखीं प्रति॥

पदार्थ-विभागः : , गुणः, शब्दः, ध्वन्यात्मकः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हला¦ अव्य॰ हेति लीयते ला--क। नाट्योक्तौ

१ सखीसम्बो-धने अमरः।

२ सख्यां जटा॰

३ पृथिव्यां स्त्री

४ जले च स्त्रीअजयपालः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हला¦ Ind. A vocative particle, addressed in theatrical language to a female friend. E. हल् to plough, आ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हला [halā], 1 A female friend.

The earth.

Water.

Spirituous liquor. -ind. A vocative particle used in addressing a female friend; (only in theatrical language); हला शकुन्तले अत्रैव तावन्मुहूर्त तिष्ठ Ś.1; cf. हण्डा also.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हला f. the earth L.

हला ind. (in dram. ) a vocative particle (used in addressing a female friend who is an equal) Das3ar. Sa1h.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of Atri's ten wives. Br. III. 8. ७५.

"https://sa.wiktionary.org/w/index.php?title=हला&oldid=506338" इत्यस्माद् प्रतिप्राप्तम्