हवन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हवनम्, क्ली, (हु + ल्युट् ।) होमः । इति शब्द- रत्नावली ॥ (यथा, महाभारते । १ । १६८ । ३४ । “याजस्तु हवनस्यान्ते देवीमाज्ञापयत्तदा । प्रैहि मां राज्ञि पृषति ! मिथुणं त्वामुपस्थितम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हवन¦ न॰ हु--भावे ल्युट्। होमे देवाद्युद्देशेन मन्त्रपूर्वकंवह्नौ हविःप्रक्षेपे शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हवन¦ m. (-नः) Sacrifice, offering, oblation. n. (-नं)
1. The act of offer- ing an oblation with fire.
2. An oblation so offered.
3. Invocation.
4. Calling. f. (-नी) A hole made in the ground for receiving a sacrificial fire. E. हु to sacrifice, ल्युट् or युच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हवनम् [havanam], [हु-भावे ल्युट्]

Offering an oblation with fire.

A sacrifice, an oblation.

A sacrificial ladle.

Calling, summoning, invocation.

Challenging to fight.

नः Fire.

A fire-receptacle. -Comp. -आयुस् m. fire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हवन m. (for 2. See. p. 1294 , col. 1) fire or अग्निthe god of fire L.

हवन m. a fire-receptacle (= f. ) L.

हवन n. the act of offering an oblation with fire , sacrifice MBh. Hariv.

हवन n. a sacrificial ladle Vait.

हवन m. N. of a रुद्रMBh. Hariv.

हवन n. calling , invocation , summons RV. Pan5car.

हवन n. challenging or challenge to battle MW.

हवन etc. See. p. 1293 , col. 2.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HAVANA : One of the eleven Rudras. (Anuśāsana Parva, Chapter 150, Verse 13).


_______________________________
*15th word in left half of page 311 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हवन न.
(हु + ल्युट् हूयतेऽनेन) शतरुद्रिय होम की आहुति डालने का साधन, अर्थात् ‘अर्क’ का पत्ता एवं अर्क की लकड़ी, का.श्रौ.सू. 18.1.6 (अर्कपर्णार्ककाष्ठे, स.वृ.)।

"https://sa.wiktionary.org/w/index.php?title=हवन&oldid=506344" इत्यस्माद् प्रतिप्राप्तम्