हस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस, ए हासे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-उपहामे सक०-सेट् ।) ए, अह- मात् । हामोऽपूर्ब्बप्रतीत्या कपोलस्य विकसिती- करणम् । तत्रैवाकर्म्मकः । हसति शनैः शुष्क- रुदितस्वरी । इति गोवर्द्धनः । यदा तु कस्य चिद्दोषादिकमुद्दिश्य तत् स्यात्तदा सकर्म्मकः । हसन्तमन्तर्व्वलमर्व्वतां रवेरिति श्रीहर्षः ॥ हसन्ति साधवश्चीरम् । इति दुर्गादासः ॥

हसः, पुं, (हसनमिति । हस + “स्वनहसोर्वा ।” ३ । ३ । ६२ । इति अप् ।) हास्यम् । इत्य- मरः । १ । ७ । १८ ॥ (यथा, वाजसनेयसंहि- तायाम् । ३० । ६ “हमाय कारिमानन्दाय स्त्रीषखमिति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस पुं।

हास्यरसः

समानार्थक:हस,हास,हास्य

1।7।18।2।5

उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा। कृपा दयानुकम्पा स्यादनुक्रोशोऽप्यथो हसः॥

 : सोपहासम्, परस्यामर्षजनकहासम्, ईषद्_हासः, मध्यमहासः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस¦ हासे भ्वा॰ प॰ अक॰ सेट् एदित् सिचि न वृद्धिः। हसति अहसीत्। दोषदर्शनपूर्वकहासे तु सकर्मकः
“स्थितावहस्येव पुरं मघोनः” इति भट्टिः।

ह(हा)स¦ पु॰ हस--अप् घञ् वा। हास्ये सुखविकाशनभेदे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस¦ m. (-सः)
1. Laughter, laughing, laugh.
2. Mirth, merriment, joy.
3. Derision. E. हस् to laugh, aff. अप्; also with घञ, हास m. (-सः |)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हसः [hasḥ], 1 Laugh, laughter.

Derision.

Merriment, mirth. -Comp. -कृत् a. causing laughter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस (or हस) m. ( ifc. f( आ). )mirth , laughter RV. etc.

"https://sa.wiktionary.org/w/index.php?title=हस&oldid=506351" इत्यस्माद् प्रतिप्राप्तम्