हस्तिगिरि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तिगिरिः, पुं, (हस्तिप्रधानो गिरिर्यत्र ।) काञ्चि- देशः । इति केचित् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तिगिरि¦ m. (-रिः) The city KA4NCHI, a place of pilgrimage in the peninsula. E. हस्तिन् an elephant, गिरि a mountain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तिगिरि/ हस्ति--गिरि m. the city and district of काञ्ची(See. ) L.

हस्तिगिरि/ हस्ति--गिरि m. N. of a mountain(See. comp. )

"https://sa.wiktionary.org/w/index.php?title=हस्तिगिरि&oldid=506363" इत्यस्माद् प्रतिप्राप्तम्