हारक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारकः, पुं, (हरतीति । हृ + ण्वुल् ।) कितवः । चौरः । गद्यभेदः ॥ विज्ञानविशेषः । इति मेदिनी ॥ शाखोटवृक्षः । इति शब्दचन्द्रिका ॥ भाजकाङ्कः । इति लीलावती ॥ हरणकर्त्तरि, त्रि ॥ (यथा, मनुः । ११ । ५१ । “वस्त्रापहारकः श्वेत्रं पङ्गुतामश्वहारकः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारक¦ पु॰ हृ--ण्वुल्।

१ चोरे

२ कितवे

३ गद्यभेदे

४ वि-ज्ञानभेदे मेदि॰।

५ शाखोठकभेदे शब्दच॰।

६ भाजकाङ्केच।

७ हरणकर्त्तरि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारक¦ m. (-कः)
1. A theif.
2. A rogue.
3. Science.
4. A gambler.
5. A tree, (Trophis aspera.)
6. A plunderer, a ravisher, one who carries off any thing.
7. A kind of prose composition.
8. A string of pearls.
9. (In Arithmetic,) A divisor. E. हृ to take, aff. ण्वुल् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारकः [hārakḥ], [हृ-ण्वुल्]

A thief, plunderer; लवणहारकः Y.3.215.

A cheat, rogue.

A string of pearls.

A divisor (in math.)

A kind of prose composition.

A gambler.

A kind of science.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारक mf( इका)n. taking , seizing , robbing , stealing(See. अर्थ-, अश्व-ह्)

हारक mf( इका)n. removing , taking upon one's self(See. समग्र-मल-ह्)

हारक mf( इका)n. ravishing , captivating (in गोपी-नयन-ह्, " captivating the eyes of the गोपीs " Pan5car. )

हारक m. a thief , robber L.

हारक m. a gambler , cheat , rogue Ra1jat.

हारक m. a divisor A1ryabh. Sch.

हारक m. a string of pearls Pan5cat.

हारक m. Trophis Aspera L.

हारक m. a kind of prose composition L.

हारक m. a kind of science L.

"https://sa.wiktionary.org/w/index.php?title=हारक&oldid=506375" इत्यस्माद् प्रतिप्राप्तम्