सामग्री पर जाएँ

हारिण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारिण¦ mfn. (-णः-णा-णं) Relating to deer, (flesh, skin, &c.) E. हरिण, अण् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारिण [hāriṇa], a. (-णी f.) Belonging to a deer. -णम् Venison, flesh of deer.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारिण mfn. belonging or relating to or derived from deer , Kaus3. MBh. etc.

हारिण n. venison MW.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the flesh of the deer used for श्राद्ध. M. १७. ३१. [page३-764+ २४]

"https://sa.wiktionary.org/w/index.php?title=हारिण&oldid=441267" इत्यस्माद् प्रतिप्राप्तम्