हृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृतम्, त्रि, (हृ + क्तः ।) अपहृतवस्तु । यथा, -- “पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः । त्रैलोक्यं यज्ञभागाश्च हृता मदबलाश्रायात् ॥” इति देवीमाहात्म्ये ५ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृत¦ त्रि॰ हृ--क्त।

१ अपहृते

२ स्थानान्तरं गमिते च

३ विभक्ते

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृत¦ mfn. (-तः-ता-तं)
1. Taken, taken away.
2. Seized.
3. Accepted.
4. Captivated.
5. Divided. E. हृ to take, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृत [hṛta], p. p. [हृ-क्त]

Taken or carried away.

Seized.

Captivated.

Accepted.

Divided; see हृ.-तम् A portion, share. -Comp. -अधिकार a. dismissed from authority, turned out.

deprived of one's due rights. -उत्तर a. deprived of an answer; हृतोत्तरं तत्त्वविचारमध्ये Ki.17.43. -उत्तरीय a. having the upper garments stripped off. -दार a. bereft of one's wife.-द्रव्य, -धन a. spoiled of wealth. -प्रसाद a. deprived of calmness. -मानस a. robbed of one's senses. -शिष्टa. spared from pillage. -सर्वस्व a. stripped of all one's property, utterly ruined. -सार a. robbed of the best part.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृत mfn. taken , taken away , seized (often ibc. = " deprived or bereft of " , " having lost " , " -less ")

हृत mfn. ravished , charmed , fascinated Ratna7v.

हृत n. a portion , share MW.

"https://sa.wiktionary.org/w/index.php?title=हृत&oldid=506421" इत्यस्माद् प्रतिप्राप्तम्