हृत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृत्, [द्] क्ली, (हरति ह्रियते वेति । हृ + “वृह्रोः षुक् दुक् चेति ।” उणा ०४ । १०० । इतिबाहुल- कात् केवलादपि दुक ।) हृदयम् । तत्पर्य्यायः । “चित्तन्तुं चेतो हृदयं स्वान्तं हृन्मानसं मनः ।” इत्यमरः । १ । ४ । ३१ ॥ (यथा, भावप्रकाशस्य मध्यखण्डे द्बितीये भागे । “स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च । हृदुन्दूकः फुस्फुसश्च कोष्ठ इत्यभिधीयते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृत्(द्)¦ त्रि॰ हृ--क्विप् तुक् च।

१ हारिणि। पृषो॰ तस्य दः,हृदयस्य हृदादेशो वा।

२ हृदये

३ मानसे च न॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृत्¦ Adj. Taking away, seizing, attracting, &c., (at the end of compounds only.)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृत् [hṛt], a. (At the end of comp. only) Taking away, seizing, removing, carrying off, attracting &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृत् mfn. (only ifc. )bringing , carrying , carrying away , seizing etc. (See. बलि-, तैल-, पाप, -भयहृत्etc. )

हृत् in comp. for हृद्.

"https://sa.wiktionary.org/w/index.php?title=हृत्&oldid=274102" इत्यस्माद् प्रतिप्राप्तम्