ह्रीनिषेव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रीनिषेव/ ह्री--निषेव mfn. practising modesty , modest (also वकand विन्) MBh.

ह्रीनिषेव/ ह्री--निषेव m. N. of a prince ib.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HRĪNIṢEVA : A saintly king born in the Asura dynasty. He was one of the ancient kings whom fate had made to relinquish their kingdoms. (Śānti Parva, Chapter 227, 31).


_______________________________
*12th word in right half of page 315 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ह्रीनिषेव&oldid=441439" इत्यस्माद् प्रतिप्राप्तम्