०प्ताभ्युदित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


०प्ताभ्युदित न.
अगिन्होत्र के लिए आहुति द्रव्य के निर्वाप (निकालने) के पहले सूर्योदय, भा.श्रौ.सू. 9.6.3। अनिरुप्य (नञ् + निर् + वप् + ल्यप्) आहुति द्वव्य बिना निकाले या न निकालकर, बाधू.श्रौ.सू. 4.22ः14।

"https://sa.wiktionary.org/w/index.php?title=०प्ताभ्युदित&oldid=481189" इत्यस्माद् प्रतिप्राप्तम्